Declension table of ?akṣaratūlikā

Deva

FeminineSingularDualPlural
Nominativeakṣaratūlikā akṣaratūlike akṣaratūlikāḥ
Vocativeakṣaratūlike akṣaratūlike akṣaratūlikāḥ
Accusativeakṣaratūlikām akṣaratūlike akṣaratūlikāḥ
Instrumentalakṣaratūlikayā akṣaratūlikābhyām akṣaratūlikābhiḥ
Dativeakṣaratūlikāyai akṣaratūlikābhyām akṣaratūlikābhyaḥ
Ablativeakṣaratūlikāyāḥ akṣaratūlikābhyām akṣaratūlikābhyaḥ
Genitiveakṣaratūlikāyāḥ akṣaratūlikayoḥ akṣaratūlikānām
Locativeakṣaratūlikāyām akṣaratūlikayoḥ akṣaratūlikāsu

Adverb -akṣaratūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria