Declension table of ?akṣarasampad

Deva

FeminineSingularDualPlural
Nominativeakṣarasampāt akṣarasampadī akṣarasampādau akṣarasampādaḥ
Vocativeakṣarasampāt akṣarasampādau akṣarasampādaḥ
Accusativeakṣarasampādam akṣarasampādau akṣarasampādaḥ
Instrumentalakṣarasampadā akṣarasampādbhyām akṣarasampādbhiḥ
Dativeakṣarasampade akṣarasampādbhyām akṣarasampādbhyaḥ
Ablativeakṣarasampadaḥ akṣarasampādbhyām akṣarasampādbhyaḥ
Genitiveakṣarasampadaḥ akṣarasampādoḥ akṣarasampādām
Locativeakṣarasampadi akṣarasampādoḥ akṣarasampātsu

Compound akṣarasampat -

Adverb -akṣarasampat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria