Declension table of ?akṣarasaṃsthāna

Deva

NeuterSingularDualPlural
Nominativeakṣarasaṃsthānam akṣarasaṃsthāne akṣarasaṃsthānāni
Vocativeakṣarasaṃsthāna akṣarasaṃsthāne akṣarasaṃsthānāni
Accusativeakṣarasaṃsthānam akṣarasaṃsthāne akṣarasaṃsthānāni
Instrumentalakṣarasaṃsthānena akṣarasaṃsthānābhyām akṣarasaṃsthānaiḥ
Dativeakṣarasaṃsthānāya akṣarasaṃsthānābhyām akṣarasaṃsthānebhyaḥ
Ablativeakṣarasaṃsthānāt akṣarasaṃsthānābhyām akṣarasaṃsthānebhyaḥ
Genitiveakṣarasaṃsthānasya akṣarasaṃsthānayoḥ akṣarasaṃsthānānām
Locativeakṣarasaṃsthāne akṣarasaṃsthānayoḥ akṣarasaṃsthāneṣu

Compound akṣarasaṃsthāna -

Adverb -akṣarasaṃsthānam -akṣarasaṃsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria