Declension table of ?akṣarasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeakṣarasaṃhitā akṣarasaṃhite akṣarasaṃhitāḥ
Vocativeakṣarasaṃhite akṣarasaṃhite akṣarasaṃhitāḥ
Accusativeakṣarasaṃhitām akṣarasaṃhite akṣarasaṃhitāḥ
Instrumentalakṣarasaṃhitayā akṣarasaṃhitābhyām akṣarasaṃhitābhiḥ
Dativeakṣarasaṃhitāyai akṣarasaṃhitābhyām akṣarasaṃhitābhyaḥ
Ablativeakṣarasaṃhitāyāḥ akṣarasaṃhitābhyām akṣarasaṃhitābhyaḥ
Genitiveakṣarasaṃhitāyāḥ akṣarasaṃhitayoḥ akṣarasaṃhitānām
Locativeakṣarasaṃhitāyām akṣarasaṃhitayoḥ akṣarasaṃhitāsu

Adverb -akṣarasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria