Declension table of ?akṣarapaṅkti_ā

Deva

FeminineSingularDualPlural
Nominativeakṣarapaṅkti_ā akṣarapaṅkti_e akṣarapaṅkti_āḥ
Vocativeakṣarapaṅkti_e akṣarapaṅkti_e akṣarapaṅkti_āḥ
Accusativeakṣarapaṅkti_ām akṣarapaṅkti_e akṣarapaṅkti_āḥ
Instrumentalakṣarapaṅkti_ayā akṣarapaṅkti_ābhyām akṣarapaṅkti_ābhiḥ
Dativeakṣarapaṅkti_āyai akṣarapaṅkti_ābhyām akṣarapaṅkti_ābhyaḥ
Ablativeakṣarapaṅkti_āyāḥ akṣarapaṅkti_ābhyām akṣarapaṅkti_ābhyaḥ
Genitiveakṣarapaṅkti_āyāḥ akṣarapaṅkti_ayoḥ akṣarapaṅkti_ānām
Locativeakṣarapaṅkti_āyām akṣarapaṅkti_ayoḥ akṣarapaṅkti_āsu

Adverb -akṣarapaṅkti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria