Declension table of ?akṣarapaṅkti

Deva

FeminineSingularDualPlural
Nominativeakṣarapaṅktiḥ akṣarapaṅktī akṣarapaṅktayaḥ
Vocativeakṣarapaṅkte akṣarapaṅktī akṣarapaṅktayaḥ
Accusativeakṣarapaṅktim akṣarapaṅktī akṣarapaṅktīḥ
Instrumentalakṣarapaṅktyā akṣarapaṅktibhyām akṣarapaṅktibhiḥ
Dativeakṣarapaṅktyai akṣarapaṅktaye akṣarapaṅktibhyām akṣarapaṅktibhyaḥ
Ablativeakṣarapaṅktyāḥ akṣarapaṅkteḥ akṣarapaṅktibhyām akṣarapaṅktibhyaḥ
Genitiveakṣarapaṅktyāḥ akṣarapaṅkteḥ akṣarapaṅktyoḥ akṣarapaṅktīnām
Locativeakṣarapaṅktyām akṣarapaṅktau akṣarapaṅktyoḥ akṣarapaṅktiṣu

Compound akṣarapaṅkti -

Adverb -akṣarapaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria