Declension table of ?akṣaramukha

Deva

MasculineSingularDualPlural
Nominativeakṣaramukhaḥ akṣaramukhau akṣaramukhāḥ
Vocativeakṣaramukha akṣaramukhau akṣaramukhāḥ
Accusativeakṣaramukham akṣaramukhau akṣaramukhān
Instrumentalakṣaramukheṇa akṣaramukhābhyām akṣaramukhaiḥ akṣaramukhebhiḥ
Dativeakṣaramukhāya akṣaramukhābhyām akṣaramukhebhyaḥ
Ablativeakṣaramukhāt akṣaramukhābhyām akṣaramukhebhyaḥ
Genitiveakṣaramukhasya akṣaramukhayoḥ akṣaramukhāṇām
Locativeakṣaramukhe akṣaramukhayoḥ akṣaramukheṣu

Compound akṣaramukha -

Adverb -akṣaramukham -akṣaramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria