Declension table of ?akṣaramuṣṭikā

Deva

FeminineSingularDualPlural
Nominativeakṣaramuṣṭikā akṣaramuṣṭike akṣaramuṣṭikāḥ
Vocativeakṣaramuṣṭike akṣaramuṣṭike akṣaramuṣṭikāḥ
Accusativeakṣaramuṣṭikām akṣaramuṣṭike akṣaramuṣṭikāḥ
Instrumentalakṣaramuṣṭikayā akṣaramuṣṭikābhyām akṣaramuṣṭikābhiḥ
Dativeakṣaramuṣṭikāyai akṣaramuṣṭikābhyām akṣaramuṣṭikābhyaḥ
Ablativeakṣaramuṣṭikāyāḥ akṣaramuṣṭikābhyām akṣaramuṣṭikābhyaḥ
Genitiveakṣaramuṣṭikāyāḥ akṣaramuṣṭikayoḥ akṣaramuṣṭikānām
Locativeakṣaramuṣṭikāyām akṣaramuṣṭikayoḥ akṣaramuṣṭikāsu

Adverb -akṣaramuṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria