Declension table of ?akṣarajananī

Deva

FeminineSingularDualPlural
Nominativeakṣarajananī akṣarajananyau akṣarajananyaḥ
Vocativeakṣarajanani akṣarajananyau akṣarajananyaḥ
Accusativeakṣarajananīm akṣarajananyau akṣarajananīḥ
Instrumentalakṣarajananyā akṣarajananībhyām akṣarajananībhiḥ
Dativeakṣarajananyai akṣarajananībhyām akṣarajananībhyaḥ
Ablativeakṣarajananyāḥ akṣarajananībhyām akṣarajananībhyaḥ
Genitiveakṣarajananyāḥ akṣarajananyoḥ akṣarajananīnām
Locativeakṣarajananyām akṣarajananyoḥ akṣarajananīṣu

Compound akṣarajanani - akṣarajananī -

Adverb -akṣarajanani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria