Declension table of akṣaracana

Deva

MasculineSingularDualPlural
Nominativeakṣaracanaḥ akṣaracanau akṣaracanāḥ
Vocativeakṣaracana akṣaracanau akṣaracanāḥ
Accusativeakṣaracanam akṣaracanau akṣaracanān
Instrumentalakṣaracanena akṣaracanābhyām akṣaracanaiḥ
Dativeakṣaracanāya akṣaracanābhyām akṣaracanebhyaḥ
Ablativeakṣaracanāt akṣaracanābhyām akṣaracanebhyaḥ
Genitiveakṣaracanasya akṣaracanayoḥ akṣaracanānām
Locativeakṣaracane akṣaracanayoḥ akṣaracaneṣu

Compound akṣaracana -

Adverb -akṣaracanam -akṣaracanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria