Declension table of ?akṣarākṣara

Deva

MasculineSingularDualPlural
Nominativeakṣarākṣaraḥ akṣarākṣarau akṣarākṣarāḥ
Vocativeakṣarākṣara akṣarākṣarau akṣarākṣarāḥ
Accusativeakṣarākṣaram akṣarākṣarau akṣarākṣarān
Instrumentalakṣarākṣareṇa akṣarākṣarābhyām akṣarākṣaraiḥ
Dativeakṣarākṣarāya akṣarākṣarābhyām akṣarākṣarebhyaḥ
Ablativeakṣarākṣarāt akṣarākṣarābhyām akṣarākṣarebhyaḥ
Genitiveakṣarākṣarasya akṣarākṣarayoḥ akṣarākṣarāṇām
Locativeakṣarākṣare akṣarākṣarayoḥ akṣarākṣareṣu

Compound akṣarākṣara -

Adverb -akṣarākṣaram -akṣarākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria