Declension table of ?akṣarāṅga

Deva

NeuterSingularDualPlural
Nominativeakṣarāṅgam akṣarāṅge akṣarāṅgāṇi
Vocativeakṣarāṅga akṣarāṅge akṣarāṅgāṇi
Accusativeakṣarāṅgam akṣarāṅge akṣarāṅgāṇi
Instrumentalakṣarāṅgeṇa akṣarāṅgābhyām akṣarāṅgaiḥ
Dativeakṣarāṅgāya akṣarāṅgābhyām akṣarāṅgebhyaḥ
Ablativeakṣarāṅgāt akṣarāṅgābhyām akṣarāṅgebhyaḥ
Genitiveakṣarāṅgasya akṣarāṅgayoḥ akṣarāṅgāṇām
Locativeakṣarāṅge akṣarāṅgayoḥ akṣarāṅgeṣu

Compound akṣarāṅga -

Adverb -akṣarāṅgam -akṣarāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria