Declension table of ?akṣaprapātana

Deva

NeuterSingularDualPlural
Nominativeakṣaprapātanam akṣaprapātane akṣaprapātanāni
Vocativeakṣaprapātana akṣaprapātane akṣaprapātanāni
Accusativeakṣaprapātanam akṣaprapātane akṣaprapātanāni
Instrumentalakṣaprapātanena akṣaprapātanābhyām akṣaprapātanaiḥ
Dativeakṣaprapātanāya akṣaprapātanābhyām akṣaprapātanebhyaḥ
Ablativeakṣaprapātanāt akṣaprapātanābhyām akṣaprapātanebhyaḥ
Genitiveakṣaprapātanasya akṣaprapātanayoḥ akṣaprapātanānām
Locativeakṣaprapātane akṣaprapātanayoḥ akṣaprapātaneṣu

Compound akṣaprapātana -

Adverb -akṣaprapātanam -akṣaprapātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria