Declension table of ?akṣapīḍa

Deva

MasculineSingularDualPlural
Nominativeakṣapīḍaḥ akṣapīḍau akṣapīḍāḥ
Vocativeakṣapīḍa akṣapīḍau akṣapīḍāḥ
Accusativeakṣapīḍam akṣapīḍau akṣapīḍān
Instrumentalakṣapīḍena akṣapīḍābhyām akṣapīḍaiḥ akṣapīḍebhiḥ
Dativeakṣapīḍāya akṣapīḍābhyām akṣapīḍebhyaḥ
Ablativeakṣapīḍāt akṣapīḍābhyām akṣapīḍebhyaḥ
Genitiveakṣapīḍasya akṣapīḍayoḥ akṣapīḍānām
Locativeakṣapīḍe akṣapīḍayoḥ akṣapīḍeṣu

Compound akṣapīḍa -

Adverb -akṣapīḍam -akṣapīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria