Declension table of ?akṣapāṭika

Deva

MasculineSingularDualPlural
Nominativeakṣapāṭikaḥ akṣapāṭikau akṣapāṭikāḥ
Vocativeakṣapāṭika akṣapāṭikau akṣapāṭikāḥ
Accusativeakṣapāṭikam akṣapāṭikau akṣapāṭikān
Instrumentalakṣapāṭikena akṣapāṭikābhyām akṣapāṭikaiḥ akṣapāṭikebhiḥ
Dativeakṣapāṭikāya akṣapāṭikābhyām akṣapāṭikebhyaḥ
Ablativeakṣapāṭikāt akṣapāṭikābhyām akṣapāṭikebhyaḥ
Genitiveakṣapāṭikasya akṣapāṭikayoḥ akṣapāṭikānām
Locativeakṣapāṭike akṣapāṭikayoḥ akṣapāṭikeṣu

Compound akṣapāṭika -

Adverb -akṣapāṭikam -akṣapāṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria