Declension table of ?akṣapāṭa

Deva

MasculineSingularDualPlural
Nominativeakṣapāṭaḥ akṣapāṭau akṣapāṭāḥ
Vocativeakṣapāṭa akṣapāṭau akṣapāṭāḥ
Accusativeakṣapāṭam akṣapāṭau akṣapāṭān
Instrumentalakṣapāṭena akṣapāṭābhyām akṣapāṭaiḥ akṣapāṭebhiḥ
Dativeakṣapāṭāya akṣapāṭābhyām akṣapāṭebhyaḥ
Ablativeakṣapāṭāt akṣapāṭābhyām akṣapāṭebhyaḥ
Genitiveakṣapāṭasya akṣapāṭayoḥ akṣapāṭānām
Locativeakṣapāṭe akṣapāṭayoḥ akṣapāṭeṣu

Compound akṣapāṭa -

Adverb -akṣapāṭam -akṣapāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria