Declension table of ?akṣanvat

Deva

MasculineSingularDualPlural
Nominativeakṣanvān akṣanvantau akṣanvantaḥ
Vocativeakṣanvan akṣanvantau akṣanvantaḥ
Accusativeakṣanvantam akṣanvantau akṣanvataḥ
Instrumentalakṣanvatā akṣanvadbhyām akṣanvadbhiḥ
Dativeakṣanvate akṣanvadbhyām akṣanvadbhyaḥ
Ablativeakṣanvataḥ akṣanvadbhyām akṣanvadbhyaḥ
Genitiveakṣanvataḥ akṣanvatoḥ akṣanvatām
Locativeakṣanvati akṣanvatoḥ akṣanvatsu

Compound akṣanvat -

Adverb -akṣanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria