Declension table of ?akṣanaipuṇa

Deva

NeuterSingularDualPlural
Nominativeakṣanaipuṇam akṣanaipuṇe akṣanaipuṇāni
Vocativeakṣanaipuṇa akṣanaipuṇe akṣanaipuṇāni
Accusativeakṣanaipuṇam akṣanaipuṇe akṣanaipuṇāni
Instrumentalakṣanaipuṇena akṣanaipuṇābhyām akṣanaipuṇaiḥ
Dativeakṣanaipuṇāya akṣanaipuṇābhyām akṣanaipuṇebhyaḥ
Ablativeakṣanaipuṇāt akṣanaipuṇābhyām akṣanaipuṇebhyaḥ
Genitiveakṣanaipuṇasya akṣanaipuṇayoḥ akṣanaipuṇānām
Locativeakṣanaipuṇe akṣanaipuṇayoḥ akṣanaipuṇeṣu

Compound akṣanaipuṇa -

Adverb -akṣanaipuṇam -akṣanaipuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria