Declension table of ?akṣamin

Deva

NeuterSingularDualPlural
Nominativeakṣami akṣamiṇī akṣamīṇi
Vocativeakṣamin akṣami akṣamiṇī akṣamīṇi
Accusativeakṣami akṣamiṇī akṣamīṇi
Instrumentalakṣamiṇā akṣamibhyām akṣamibhiḥ
Dativeakṣamiṇe akṣamibhyām akṣamibhyaḥ
Ablativeakṣamiṇaḥ akṣamibhyām akṣamibhyaḥ
Genitiveakṣamiṇaḥ akṣamiṇoḥ akṣamiṇām
Locativeakṣamiṇi akṣamiṇoḥ akṣamiṣu

Compound akṣami -

Adverb -akṣami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria