Declension table of ?akṣamiṇī

Deva

FeminineSingularDualPlural
Nominativeakṣamiṇī akṣamiṇyau akṣamiṇyaḥ
Vocativeakṣamiṇi akṣamiṇyau akṣamiṇyaḥ
Accusativeakṣamiṇīm akṣamiṇyau akṣamiṇīḥ
Instrumentalakṣamiṇyā akṣamiṇībhyām akṣamiṇībhiḥ
Dativeakṣamiṇyai akṣamiṇībhyām akṣamiṇībhyaḥ
Ablativeakṣamiṇyāḥ akṣamiṇībhyām akṣamiṇībhyaḥ
Genitiveakṣamiṇyāḥ akṣamiṇyoḥ akṣamiṇīnām
Locativeakṣamiṇyām akṣamiṇyoḥ akṣamiṇīṣu

Compound akṣamiṇi - akṣamiṇī -

Adverb -akṣamiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria