Declension table of ?akṣamatā

Deva

FeminineSingularDualPlural
Nominativeakṣamatā akṣamate akṣamatāḥ
Vocativeakṣamate akṣamate akṣamatāḥ
Accusativeakṣamatām akṣamate akṣamatāḥ
Instrumentalakṣamatayā akṣamatābhyām akṣamatābhiḥ
Dativeakṣamatāyai akṣamatābhyām akṣamatābhyaḥ
Ablativeakṣamatāyāḥ akṣamatābhyām akṣamatābhyaḥ
Genitiveakṣamatāyāḥ akṣamatayoḥ akṣamatānām
Locativeakṣamatāyām akṣamatayoḥ akṣamatāsu

Adverb -akṣamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria