Declension table of ?akṣamālinī

Deva

FeminineSingularDualPlural
Nominativeakṣamālinī akṣamālinyau akṣamālinyaḥ
Vocativeakṣamālini akṣamālinyau akṣamālinyaḥ
Accusativeakṣamālinīm akṣamālinyau akṣamālinīḥ
Instrumentalakṣamālinyā akṣamālinībhyām akṣamālinībhiḥ
Dativeakṣamālinyai akṣamālinībhyām akṣamālinībhyaḥ
Ablativeakṣamālinyāḥ akṣamālinībhyām akṣamālinībhyaḥ
Genitiveakṣamālinyāḥ akṣamālinyoḥ akṣamālinīnām
Locativeakṣamālinyām akṣamālinyoḥ akṣamālinīṣu

Compound akṣamālini - akṣamālinī -

Adverb -akṣamālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria