Declension table of ?akṣakuśalā

Deva

FeminineSingularDualPlural
Nominativeakṣakuśalā akṣakuśale akṣakuśalāḥ
Vocativeakṣakuśale akṣakuśale akṣakuśalāḥ
Accusativeakṣakuśalām akṣakuśale akṣakuśalāḥ
Instrumentalakṣakuśalayā akṣakuśalābhyām akṣakuśalābhiḥ
Dativeakṣakuśalāyai akṣakuśalābhyām akṣakuśalābhyaḥ
Ablativeakṣakuśalāyāḥ akṣakuśalābhyām akṣakuśalābhyaḥ
Genitiveakṣakuśalāyāḥ akṣakuśalayoḥ akṣakuśalānām
Locativeakṣakuśalāyām akṣakuśalayoḥ akṣakuśalāsu

Adverb -akṣakuśalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria