Declension table of ?akṣakāma

Deva

NeuterSingularDualPlural
Nominativeakṣakāmam akṣakāme akṣakāmāṇi
Vocativeakṣakāma akṣakāme akṣakāmāṇi
Accusativeakṣakāmam akṣakāme akṣakāmāṇi
Instrumentalakṣakāmeṇa akṣakāmābhyām akṣakāmaiḥ
Dativeakṣakāmāya akṣakāmābhyām akṣakāmebhyaḥ
Ablativeakṣakāmāt akṣakāmābhyām akṣakāmebhyaḥ
Genitiveakṣakāmasya akṣakāmayoḥ akṣakāmāṇām
Locativeakṣakāme akṣakāmayoḥ akṣakāmeṣu

Compound akṣakāma -

Adverb -akṣakāmam -akṣakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria