Declension table of ?akṣakāma

Deva

MasculineSingularDualPlural
Nominativeakṣakāmaḥ akṣakāmau akṣakāmāḥ
Vocativeakṣakāma akṣakāmau akṣakāmāḥ
Accusativeakṣakāmam akṣakāmau akṣakāmān
Instrumentalakṣakāmeṇa akṣakāmābhyām akṣakāmaiḥ akṣakāmebhiḥ
Dativeakṣakāmāya akṣakāmābhyām akṣakāmebhyaḥ
Ablativeakṣakāmāt akṣakāmābhyām akṣakāmebhyaḥ
Genitiveakṣakāmasya akṣakāmayoḥ akṣakāmāṇām
Locativeakṣakāme akṣakāmayoḥ akṣakāmeṣu

Compound akṣakāma -

Adverb -akṣakāmam -akṣakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria