Declension table of ?akṣaja

Deva

MasculineSingularDualPlural
Nominativeakṣajaḥ akṣajau akṣajāḥ
Vocativeakṣaja akṣajau akṣajāḥ
Accusativeakṣajam akṣajau akṣajān
Instrumentalakṣajena akṣajābhyām akṣajaiḥ akṣajebhiḥ
Dativeakṣajāya akṣajābhyām akṣajebhyaḥ
Ablativeakṣajāt akṣajābhyām akṣajebhyaḥ
Genitiveakṣajasya akṣajayoḥ akṣajānām
Locativeakṣaje akṣajayoḥ akṣajeṣu

Compound akṣaja -

Adverb -akṣajam -akṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria