Declension table of ?akṣaitrajñya

Deva

NeuterSingularDualPlural
Nominativeakṣaitrajñyam akṣaitrajñye akṣaitrajñyāni
Vocativeakṣaitrajñya akṣaitrajñye akṣaitrajñyāni
Accusativeakṣaitrajñyam akṣaitrajñye akṣaitrajñyāni
Instrumentalakṣaitrajñyena akṣaitrajñyābhyām akṣaitrajñyaiḥ
Dativeakṣaitrajñyāya akṣaitrajñyābhyām akṣaitrajñyebhyaḥ
Ablativeakṣaitrajñyāt akṣaitrajñyābhyām akṣaitrajñyebhyaḥ
Genitiveakṣaitrajñyasya akṣaitrajñyayoḥ akṣaitrajñyānām
Locativeakṣaitrajñye akṣaitrajñyayoḥ akṣaitrajñyeṣu

Compound akṣaitrajñya -

Adverb -akṣaitrajñyam -akṣaitrajñyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria