Declension table of ?akṣahṛdayajñā

Deva

FeminineSingularDualPlural
Nominativeakṣahṛdayajñā akṣahṛdayajñe akṣahṛdayajñāḥ
Vocativeakṣahṛdayajñe akṣahṛdayajñe akṣahṛdayajñāḥ
Accusativeakṣahṛdayajñām akṣahṛdayajñe akṣahṛdayajñāḥ
Instrumentalakṣahṛdayajñayā akṣahṛdayajñābhyām akṣahṛdayajñābhiḥ
Dativeakṣahṛdayajñāyai akṣahṛdayajñābhyām akṣahṛdayajñābhyaḥ
Ablativeakṣahṛdayajñāyāḥ akṣahṛdayajñābhyām akṣahṛdayajñābhyaḥ
Genitiveakṣahṛdayajñāyāḥ akṣahṛdayajñayoḥ akṣahṛdayajñānām
Locativeakṣahṛdayajñāyām akṣahṛdayajñayoḥ akṣahṛdayajñāsu

Adverb -akṣahṛdayajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria