Declension table of ?akṣahṛdayajña

Deva

NeuterSingularDualPlural
Nominativeakṣahṛdayajñam akṣahṛdayajñe akṣahṛdayajñāni
Vocativeakṣahṛdayajña akṣahṛdayajñe akṣahṛdayajñāni
Accusativeakṣahṛdayajñam akṣahṛdayajñe akṣahṛdayajñāni
Instrumentalakṣahṛdayajñena akṣahṛdayajñābhyām akṣahṛdayajñaiḥ
Dativeakṣahṛdayajñāya akṣahṛdayajñābhyām akṣahṛdayajñebhyaḥ
Ablativeakṣahṛdayajñāt akṣahṛdayajñābhyām akṣahṛdayajñebhyaḥ
Genitiveakṣahṛdayajñasya akṣahṛdayajñayoḥ akṣahṛdayajñānām
Locativeakṣahṛdayajñe akṣahṛdayajñayoḥ akṣahṛdayajñeṣu

Compound akṣahṛdayajña -

Adverb -akṣahṛdayajñam -akṣahṛdayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria