Declension table of ?akṣahṛdayajña

Deva

MasculineSingularDualPlural
Nominativeakṣahṛdayajñaḥ akṣahṛdayajñau akṣahṛdayajñāḥ
Vocativeakṣahṛdayajña akṣahṛdayajñau akṣahṛdayajñāḥ
Accusativeakṣahṛdayajñam akṣahṛdayajñau akṣahṛdayajñān
Instrumentalakṣahṛdayajñena akṣahṛdayajñābhyām akṣahṛdayajñaiḥ akṣahṛdayajñebhiḥ
Dativeakṣahṛdayajñāya akṣahṛdayajñābhyām akṣahṛdayajñebhyaḥ
Ablativeakṣahṛdayajñāt akṣahṛdayajñābhyām akṣahṛdayajñebhyaḥ
Genitiveakṣahṛdayajñasya akṣahṛdayajñayoḥ akṣahṛdayajñānām
Locativeakṣahṛdayajñe akṣahṛdayajñayoḥ akṣahṛdayajñeṣu

Compound akṣahṛdayajña -

Adverb -akṣahṛdayajñam -akṣahṛdayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria