Declension table of akṣaglaha

Deva

MasculineSingularDualPlural
Nominativeakṣaglahaḥ akṣaglahau akṣaglahāḥ
Vocativeakṣaglaha akṣaglahau akṣaglahāḥ
Accusativeakṣaglaham akṣaglahau akṣaglahān
Instrumentalakṣaglahena akṣaglahābhyām akṣaglahaiḥ
Dativeakṣaglahāya akṣaglahābhyām akṣaglahebhyaḥ
Ablativeakṣaglahāt akṣaglahābhyām akṣaglahebhyaḥ
Genitiveakṣaglahasya akṣaglahayoḥ akṣaglahānām
Locativeakṣaglahe akṣaglahayoḥ akṣaglaheṣu

Compound akṣaglaha -

Adverb -akṣaglaham -akṣaglahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria