Declension table of ?akṣadyū

Deva

MasculineSingularDualPlural
Nominativeakṣadyūḥ akṣadyvā akṣadyvaḥ
Vocativeakṣadyu akṣadyvā akṣadyvaḥ
Accusativeakṣadyvam akṣadyvā akṣadyvaḥ
Instrumentalakṣadyvā akṣadyūbhyām akṣadyūbhiḥ
Dativeakṣadyve akṣadyūbhyām akṣadyūbhyaḥ
Ablativeakṣadyvaḥ akṣadyūbhyām akṣadyūbhyaḥ
Genitiveakṣadyvaḥ akṣadyvoḥ akṣadyūnām
Locativeakṣadyvi akṣadyvoḥ akṣadyūṣu

Compound akṣadyū -

Adverb -akṣadyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria