Declension table of ?akṣadvāra

Deva

NeuterSingularDualPlural
Nominativeakṣadvāram akṣadvāre akṣadvārāṇi
Vocativeakṣadvāra akṣadvāre akṣadvārāṇi
Accusativeakṣadvāram akṣadvāre akṣadvārāṇi
Instrumentalakṣadvāreṇa akṣadvārābhyām akṣadvāraiḥ
Dativeakṣadvārāya akṣadvārābhyām akṣadvārebhyaḥ
Ablativeakṣadvārāt akṣadvārābhyām akṣadvārebhyaḥ
Genitiveakṣadvārasya akṣadvārayoḥ akṣadvārāṇām
Locativeakṣadvāre akṣadvārayoḥ akṣadvāreṣu

Compound akṣadvāra -

Adverb -akṣadvāram -akṣadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria