Declension table of ?akṣadarśaka

Deva

MasculineSingularDualPlural
Nominativeakṣadarśakaḥ akṣadarśakau akṣadarśakāḥ
Vocativeakṣadarśaka akṣadarśakau akṣadarśakāḥ
Accusativeakṣadarśakam akṣadarśakau akṣadarśakān
Instrumentalakṣadarśakena akṣadarśakābhyām akṣadarśakaiḥ akṣadarśakebhiḥ
Dativeakṣadarśakāya akṣadarśakābhyām akṣadarśakebhyaḥ
Ablativeakṣadarśakāt akṣadarśakābhyām akṣadarśakebhyaḥ
Genitiveakṣadarśakasya akṣadarśakayoḥ akṣadarśakānām
Locativeakṣadarśake akṣadarśakayoḥ akṣadarśakeṣu

Compound akṣadarśaka -

Adverb -akṣadarśakam -akṣadarśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria