Declension table of ?akṣadṛkkarman

Deva

NeuterSingularDualPlural
Nominativeakṣadṛkkarma akṣadṛkkarmaṇī akṣadṛkkarmāṇi
Vocativeakṣadṛkkarman akṣadṛkkarma akṣadṛkkarmaṇī akṣadṛkkarmāṇi
Accusativeakṣadṛkkarma akṣadṛkkarmaṇī akṣadṛkkarmāṇi
Instrumentalakṣadṛkkarmaṇā akṣadṛkkarmabhyām akṣadṛkkarmabhiḥ
Dativeakṣadṛkkarmaṇe akṣadṛkkarmabhyām akṣadṛkkarmabhyaḥ
Ablativeakṣadṛkkarmaṇaḥ akṣadṛkkarmabhyām akṣadṛkkarmabhyaḥ
Genitiveakṣadṛkkarmaṇaḥ akṣadṛkkarmaṇoḥ akṣadṛkkarmaṇām
Locativeakṣadṛkkarmaṇi akṣadṛkkarmaṇoḥ akṣadṛkkarmasu

Compound akṣadṛkkarma -

Adverb -akṣadṛkkarma -akṣadṛkkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria