Declension table of ?akṣacaraṇa

Deva

MasculineSingularDualPlural
Nominativeakṣacaraṇaḥ akṣacaraṇau akṣacaraṇāḥ
Vocativeakṣacaraṇa akṣacaraṇau akṣacaraṇāḥ
Accusativeakṣacaraṇam akṣacaraṇau akṣacaraṇān
Instrumentalakṣacaraṇena akṣacaraṇābhyām akṣacaraṇaiḥ akṣacaraṇebhiḥ
Dativeakṣacaraṇāya akṣacaraṇābhyām akṣacaraṇebhyaḥ
Ablativeakṣacaraṇāt akṣacaraṇābhyām akṣacaraṇebhyaḥ
Genitiveakṣacaraṇasya akṣacaraṇayoḥ akṣacaraṇānām
Locativeakṣacaraṇe akṣacaraṇayoḥ akṣacaraṇeṣu

Compound akṣacaraṇa -

Adverb -akṣacaraṇam -akṣacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria