Declension table of ?akṣabhāga

Deva

MasculineSingularDualPlural
Nominativeakṣabhāgaḥ akṣabhāgau akṣabhāgāḥ
Vocativeakṣabhāga akṣabhāgau akṣabhāgāḥ
Accusativeakṣabhāgam akṣabhāgau akṣabhāgān
Instrumentalakṣabhāgeṇa akṣabhāgābhyām akṣabhāgaiḥ akṣabhāgebhiḥ
Dativeakṣabhāgāya akṣabhāgābhyām akṣabhāgebhyaḥ
Ablativeakṣabhāgāt akṣabhāgābhyām akṣabhāgebhyaḥ
Genitiveakṣabhāgasya akṣabhāgayoḥ akṣabhāgāṇām
Locativeakṣabhāge akṣabhāgayoḥ akṣabhāgeṣu

Compound akṣabhāga -

Adverb -akṣabhāgam -akṣabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria