Declension table of ?akṣāvapana

Deva

NeuterSingularDualPlural
Nominativeakṣāvapanam akṣāvapane akṣāvapanāni
Vocativeakṣāvapana akṣāvapane akṣāvapanāni
Accusativeakṣāvapanam akṣāvapane akṣāvapanāni
Instrumentalakṣāvapanena akṣāvapanābhyām akṣāvapanaiḥ
Dativeakṣāvapanāya akṣāvapanābhyām akṣāvapanebhyaḥ
Ablativeakṣāvapanāt akṣāvapanābhyām akṣāvapanebhyaḥ
Genitiveakṣāvapanasya akṣāvapanayoḥ akṣāvapanānām
Locativeakṣāvapane akṣāvapanayoḥ akṣāvapaneṣu

Compound akṣāvapana -

Adverb -akṣāvapanam -akṣāvapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria