Declension table of ?akṣāvalī

Deva

FeminineSingularDualPlural
Nominativeakṣāvalī akṣāvalyau akṣāvalyaḥ
Vocativeakṣāvali akṣāvalyau akṣāvalyaḥ
Accusativeakṣāvalīm akṣāvalyau akṣāvalīḥ
Instrumentalakṣāvalyā akṣāvalībhyām akṣāvalībhiḥ
Dativeakṣāvalyai akṣāvalībhyām akṣāvalībhyaḥ
Ablativeakṣāvalyāḥ akṣāvalībhyām akṣāvalībhyaḥ
Genitiveakṣāvalyāḥ akṣāvalyoḥ akṣāvalīnām
Locativeakṣāvalyām akṣāvalyoḥ akṣāvalīṣu

Compound akṣāvali - akṣāvalī -

Adverb -akṣāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria