Declension table of akṣāramadyamāṃsāda

Deva

MasculineSingularDualPlural
Nominativeakṣāramadyamāṃsādaḥ akṣāramadyamāṃsādau akṣāramadyamāṃsādāḥ
Vocativeakṣāramadyamāṃsāda akṣāramadyamāṃsādau akṣāramadyamāṃsādāḥ
Accusativeakṣāramadyamāṃsādam akṣāramadyamāṃsādau akṣāramadyamāṃsādān
Instrumentalakṣāramadyamāṃsādena akṣāramadyamāṃsādābhyām akṣāramadyamāṃsādaiḥ
Dativeakṣāramadyamāṃsādāya akṣāramadyamāṃsādābhyām akṣāramadyamāṃsādebhyaḥ
Ablativeakṣāramadyamāṃsādāt akṣāramadyamāṃsādābhyām akṣāramadyamāṃsādebhyaḥ
Genitiveakṣāramadyamāṃsādasya akṣāramadyamāṃsādayoḥ akṣāramadyamāṃsādānām
Locativeakṣāramadyamāṃsāde akṣāramadyamāṃsādayoḥ akṣāramadyamāṃsādeṣu

Compound akṣāramadyamāṃsāda -

Adverb -akṣāramadyamāṃsādam -akṣāramadyamāṃsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria