Declension table of ?akṣāralavaṇā

Deva

FeminineSingularDualPlural
Nominativeakṣāralavaṇā akṣāralavaṇe akṣāralavaṇāḥ
Vocativeakṣāralavaṇe akṣāralavaṇe akṣāralavaṇāḥ
Accusativeakṣāralavaṇām akṣāralavaṇe akṣāralavaṇāḥ
Instrumentalakṣāralavaṇayā akṣāralavaṇābhyām akṣāralavaṇābhiḥ
Dativeakṣāralavaṇāyai akṣāralavaṇābhyām akṣāralavaṇābhyaḥ
Ablativeakṣāralavaṇāyāḥ akṣāralavaṇābhyām akṣāralavaṇābhyaḥ
Genitiveakṣāralavaṇāyāḥ akṣāralavaṇayoḥ akṣāralavaṇānām
Locativeakṣāralavaṇāyām akṣāralavaṇayoḥ akṣāralavaṇāsu

Adverb -akṣāralavaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria