Declension table of ?akṣānta

Deva

MasculineSingularDualPlural
Nominativeakṣāntaḥ akṣāntau akṣāntāḥ
Vocativeakṣānta akṣāntau akṣāntāḥ
Accusativeakṣāntam akṣāntau akṣāntān
Instrumentalakṣāntena akṣāntābhyām akṣāntaiḥ akṣāntebhiḥ
Dativeakṣāntāya akṣāntābhyām akṣāntebhyaḥ
Ablativeakṣāntāt akṣāntābhyām akṣāntebhyaḥ
Genitiveakṣāntasya akṣāntayoḥ akṣāntānām
Locativeakṣānte akṣāntayoḥ akṣānteṣu

Compound akṣānta -

Adverb -akṣāntam -akṣāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria