Declension table of ?akṣānah

Deva

NeuterSingularDualPlural
Nominativeakṣānaṭ akṣānahī akṣānaṃhi
Vocativeakṣānaṭ akṣānahī akṣānaṃhi
Accusativeakṣānaṭ akṣānahī akṣānaṃhi
Instrumentalakṣānahā akṣānaḍbhyām akṣānaḍbhiḥ
Dativeakṣānahe akṣānaḍbhyām akṣānaḍbhyaḥ
Ablativeakṣānahaḥ akṣānaḍbhyām akṣānaḍbhyaḥ
Genitiveakṣānahaḥ akṣānahoḥ akṣānahām
Locativeakṣānahi akṣānahoḥ akṣānaṭsu

Compound akṣānaṭ -

Adverb -akṣānaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria