Declension table of ?akṣṇayāvanā

Deva

FeminineSingularDualPlural
Nominativeakṣṇayāvanā akṣṇayāvane akṣṇayāvanāḥ
Vocativeakṣṇayāvane akṣṇayāvane akṣṇayāvanāḥ
Accusativeakṣṇayāvanām akṣṇayāvane akṣṇayāvanāḥ
Instrumentalakṣṇayāvanayā akṣṇayāvanābhyām akṣṇayāvanābhiḥ
Dativeakṣṇayāvanāyai akṣṇayāvanābhyām akṣṇayāvanābhyaḥ
Ablativeakṣṇayāvanāyāḥ akṣṇayāvanābhyām akṣṇayāvanābhyaḥ
Genitiveakṣṇayāvanāyāḥ akṣṇayāvanayoḥ akṣṇayāvanānām
Locativeakṣṇayāvanāyām akṣṇayāvanayoḥ akṣṇayāvanāsu

Adverb -akṣṇayāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria