Declension table of ?akṣṇayāvan

Deva

NeuterSingularDualPlural
Nominativeakṣṇayāva akṣṇayāvnī akṣṇayāvanī akṣṇayāvāni
Vocativeakṣṇayāvan akṣṇayāva akṣṇayāvnī akṣṇayāvanī akṣṇayāvāni
Accusativeakṣṇayāva akṣṇayāvnī akṣṇayāvanī akṣṇayāvāni
Instrumentalakṣṇayāvnā akṣṇayāvabhyām akṣṇayāvabhiḥ
Dativeakṣṇayāvne akṣṇayāvabhyām akṣṇayāvabhyaḥ
Ablativeakṣṇayāvnaḥ akṣṇayāvabhyām akṣṇayāvabhyaḥ
Genitiveakṣṇayāvnaḥ akṣṇayāvnoḥ akṣṇayāvnām
Locativeakṣṇayāvni akṣṇayāvani akṣṇayāvnoḥ akṣṇayāvasu

Compound akṣṇayāva -

Adverb -akṣṇayāva -akṣṇayāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria