Declension table of ?akṣṇayāpacchedana

Deva

NeuterSingularDualPlural
Nominativeakṣṇayāpacchedanam akṣṇayāpacchedane akṣṇayāpacchedanāni
Vocativeakṣṇayāpacchedana akṣṇayāpacchedane akṣṇayāpacchedanāni
Accusativeakṣṇayāpacchedanam akṣṇayāpacchedane akṣṇayāpacchedanāni
Instrumentalakṣṇayāpacchedanena akṣṇayāpacchedanābhyām akṣṇayāpacchedanaiḥ
Dativeakṣṇayāpacchedanāya akṣṇayāpacchedanābhyām akṣṇayāpacchedanebhyaḥ
Ablativeakṣṇayāpacchedanāt akṣṇayāpacchedanābhyām akṣṇayāpacchedanebhyaḥ
Genitiveakṣṇayāpacchedanasya akṣṇayāpacchedanayoḥ akṣṇayāpacchedanānām
Locativeakṣṇayāpacchedane akṣṇayāpacchedanayoḥ akṣṇayāpacchedaneṣu

Compound akṣṇayāpacchedana -

Adverb -akṣṇayāpacchedanam -akṣṇayāpacchedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria