Declension table of ?akṣṇayākṛtā

Deva

FeminineSingularDualPlural
Nominativeakṣṇayākṛtā akṣṇayākṛte akṣṇayākṛtāḥ
Vocativeakṣṇayākṛte akṣṇayākṛte akṣṇayākṛtāḥ
Accusativeakṣṇayākṛtām akṣṇayākṛte akṣṇayākṛtāḥ
Instrumentalakṣṇayākṛtayā akṣṇayākṛtābhyām akṣṇayākṛtābhiḥ
Dativeakṣṇayākṛtāyai akṣṇayākṛtābhyām akṣṇayākṛtābhyaḥ
Ablativeakṣṇayākṛtāyāḥ akṣṇayākṛtābhyām akṣṇayākṛtābhyaḥ
Genitiveakṣṇayākṛtāyāḥ akṣṇayākṛtayoḥ akṣṇayākṛtānām
Locativeakṣṇayākṛtāyām akṣṇayākṛtayoḥ akṣṇayākṛtāsu

Adverb -akṣṇayākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria