Declension table of ?akṣṇayākṛta

Deva

NeuterSingularDualPlural
Nominativeakṣṇayākṛtam akṣṇayākṛte akṣṇayākṛtāni
Vocativeakṣṇayākṛta akṣṇayākṛte akṣṇayākṛtāni
Accusativeakṣṇayākṛtam akṣṇayākṛte akṣṇayākṛtāni
Instrumentalakṣṇayākṛtena akṣṇayākṛtābhyām akṣṇayākṛtaiḥ
Dativeakṣṇayākṛtāya akṣṇayākṛtābhyām akṣṇayākṛtebhyaḥ
Ablativeakṣṇayākṛtāt akṣṇayākṛtābhyām akṣṇayākṛtebhyaḥ
Genitiveakṣṇayākṛtasya akṣṇayākṛtayoḥ akṣṇayākṛtānām
Locativeakṣṇayākṛte akṣṇayākṛtayoḥ akṣṇayākṛteṣu

Compound akṣṇayākṛta -

Adverb -akṣṇayākṛtam -akṣṇayākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria