Declension table of ?akṣṇayādruh

Deva

MasculineSingularDualPlural
Nominativeakṣṇayādhruṭ akṣṇayādhruk akṣṇayādruhau akṣṇayādruhaḥ
Vocativeakṣṇayādhruṭ akṣṇayādhruk akṣṇayādruhau akṣṇayādruhaḥ
Accusativeakṣṇayādruham akṣṇayādruhau akṣṇayādruhaḥ
Instrumentalakṣṇayādruhā akṣṇayādhruḍbhyām akṣṇayādhrugbhyām akṣṇayādhruḍbhiḥ akṣṇayādhrugbhiḥ
Dativeakṣṇayādruhe akṣṇayādhruḍbhyām akṣṇayādhrugbhyām akṣṇayādhruḍbhyaḥ akṣṇayādhrugbhyaḥ
Ablativeakṣṇayādruhaḥ akṣṇayādhruḍbhyām akṣṇayādhrugbhyām akṣṇayādhruḍbhyaḥ akṣṇayādhrugbhyaḥ
Genitiveakṣṇayādruhaḥ akṣṇayādruhoḥ akṣṇayādruhām
Locativeakṣṇayādruhi akṣṇayādruhoḥ akṣṇayādhruṭsu akṣṇayādhrukṣu

Compound akṣṇayādhruk - akṣṇayādhruṭ -

Adverb -akṣṇayādhruk -akṣṇayādhruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria