Declension table of ?akṛśalakṣmī_ā

Deva

FeminineSingularDualPlural
Nominativeakṛśalakṣmī_ā akṛśalakṣmī_e akṛśalakṣmī_āḥ
Vocativeakṛśalakṣmī_e akṛśalakṣmī_e akṛśalakṣmī_āḥ
Accusativeakṛśalakṣmī_ām akṛśalakṣmī_e akṛśalakṣmī_āḥ
Instrumentalakṛśalakṣmī_ayā akṛśalakṣmī_ābhyām akṛśalakṣmī_ābhiḥ
Dativeakṛśalakṣmī_āyai akṛśalakṣmī_ābhyām akṛśalakṣmī_ābhyaḥ
Ablativeakṛśalakṣmī_āyāḥ akṛśalakṣmī_ābhyām akṛśalakṣmī_ābhyaḥ
Genitiveakṛśalakṣmī_āyāḥ akṛśalakṣmī_ayoḥ akṛśalakṣmī_ānām
Locativeakṛśalakṣmī_āyām akṛśalakṣmī_ayoḥ akṛśalakṣmī_āsu

Adverb -akṛśalakṣmī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria